A 392-13 Śṛṅgāratilaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 392/13
Title: Śṛṅgāratilaka
Dimensions: 20.2 x 7.3 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1429
Remarks:


Reel No. A 392-13 Inventory No. 69054

Title Śṛṃgāratilaka

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Text Features explains about the love and beauty

Manuscript Details

Script Newari

Material paper

State complete

Size 20.2 x 7.3 cm

Folios 5

Lines per Folio 5–6

Foliation figures in right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1429/8

Manuscript Features

Excerpts

Beginning

śrīdamanāya namaḥ ||

vāhu dvau ca mṛṇāla māsyakamalaṃ lāvaṇya lījalaṃ (!)

śroṇī tirtha śilā ca netra saphalaṃ dharmmillasaivālakaṃ

kāntāyāstanacakravākayugalaṃ kandarppavāṇānalair

dagdhānāmavagāhanāya vidhinā ramyaṃ saro nirmmitaḥ || 1 ||

āyātā madhuyaminī yadi punar n-nāyāta eva prabhuḥ

prāṇāyāt u vibhāvasau ya punar j-janmagrahaṃ (!) prārthaye

vyādhaḥ kokilavandhane vidhayati dhvaṃse ca rāhugrahaḥ

kandarp-paharanetradīdhitiliyaṃ prāṇeśvaram manmathaḥ (!) || 2 || (fol. 1v1–2r1)

End

kopastvayā yadi kṛto hṛti paṃkajākṣi

sos tu priyastanakvimastiv idheyamanyat |

āśleṣamarpyam adarppita pūrvvam ūcyair

ucyaiḥ samarthayam adarppita cumvanaṃ ca || 23 ||

āliṃganaiś cumvitakhānapānaiḥ

snehānurāgair hastier guṇaiś ca

dṛṣṭiḥ kaṭākṣaiḥ śarakāmavāṇaiḥ

kṛtāntabhuktāmṛtako viśeśa || 24 || (fol. 5v3–6)

Colophon

iti śrī kālidāsakṛtau śṛṃgāra tilakaṃ samāptaṃḥ || || śubhaṃ || (fol. 5v6)

Microfilm Details

Reel No. A 392/13

Date of Filming 14-07-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 08-11-2003

Bibliography